Saturday 26 November 2016

心經

Aryāvalokiteśvara Bodhisattva gambhīrāṃ prajñāpāramitā caryāṃ caramāṇo
觀自在菩薩,行深般若波羅密多時

Vyavalokayati sma pañca-skandha asatta śca svabhāva-śūnyān paśyati sma
照見五蘊皆空,度一切苦厄

Iha śāriputra rūpaṃ śūnyam śūnyata iva rūpaṃ
Rūpān na vrtta śūnyatā śūnyatāyā na vrtta sa rūpaṃ yad rūpaṃ sā
śūnyatā yād śūnyatā sa rūpam
舍利子,色不異空,空不異色,色即是空,空即是色

Evam eva vedanā-saṃjñā-saṃskāra-vijñānāni
iha śāriputra sarva-dharmā śūnyatā-lakṣam
anutpannā aniruddhā amalā avimalā anonā aparipūrṇā
受想行識亦復如是舍利子是諸法空相不生不滅,不垢不淨,不增不減

tasmāt sāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānam
是故空中無色無受想行識

na cakṣu -śrotra-ghrāṇa-jihvā-kāya-
manāsa na rūpaśabda-gandha-rasa-
spraṣṭavya-dharmā
無眼耳鼻舌身意無色聲香味觸法

na cakṣur-dhātu yāvat na mano-vijñāna-dhatu
無眼界乃至無意識界

na-avidyā na āvidyā na kṣayo yāvat
na jarā-maraṇaṃ na jarā-maraṇa-kṣayo
無無明,亦無無明盡乃至無老死,亦無老死盡

na duḥkha-samudaya-nirodha-mārgā
無苦,集,滅.道

na jñānaṃ na prāpti na 
Abhisama tasmāt no prāptitvā
bodhisattvānāṃ prajñāpāramitā āśritya
viharaty acitta-āvaraṇaḥ citta-āvaraṇa
無智亦無得,以無所得故,菩提薩埵,依般若波羅密多故心無罣礙

citta-āvaraṇa –nā stitvā na
trasto viparyāsa-atikrānto niṣṭha-nirvāṇam
無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃

tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñā-pāramitām āśritya anuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ
三世諸佛,依般若波羅密多故,得阿耨多羅三藐三菩提

tasmāj jñātavyaṃ prajñā-pāramitā
mahā-mantra mahā-vidyā-mantra
Anuttara-mantra』asama-smati 
mantra
故知般若波羅密多,是大神咒,是大明咒,是無上咒,是無等等咒

sarva-duḥkha-praśamana
satyam amithyatvā
能除一切苦, 真實不虛


prajñā-pāramitāyām mukha mantra
tadyathā
故說般若波羅密多咒即說咒曰:
gate gate pāragate pārasaṃgate bodhi svāhā
揭諦揭諦波羅揭諦波羅僧揭諦菩提薩婆訶!


心經視頻網站有日語,國語,粵語,及梵語唱頌,唯獨是英語,尋訪不遇,
現有一梵語視頻唱頌網站, 旋律優美韻律柔; 以供閣下欣賞,字幕系用英文顯示,跟其唱頌,並不困難,不知能否滿足兄,
希冀細心聆聽 !


No comments:

Post a Comment